भूभृत् शब्द के रूप - Bhubhrat ke roop - Shabd Roop - Sanskrit

भूभृत् शब्द के रूप - Bhubhrat ke roop - Shabd Roop - Sanskrit

Bhubhrat Shabd

भूभृत् शब्दतकारान्त पुंल्लिंग शब्द, सभी तकारान्त पुल्लिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

भूभृत् के रूप - Shabd Roop

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाभूभृत्भूभृतौभूभृतः
द्वितीयाभूभृतम्भूभृतौभूभृतः
तृतीयाभूभृताभूभृभ्याम्भूभृभिः
चतुर्थीभूभृतेभूभृभ्याम्भूभृभ्यः
पंचमीभूभृतःभूभृभ्याम्भूभृभ्यः
षष्ठीभूभृतःभूभृतोःभूभृताम्
सप्तमीभूभृतिभूभृतोःभूभृत्सु
सम्बोधनहे भूभृत् !हे भूभृतौ !हे भूभृतः !

No comments:

Post a Comment

सुह्रद् शब्द के रूप - Suhrad Ke Roop, Shabd Roop - Sanskrit

सुह्रद् शब्द के रूप - Suhrad Ke Roop, Shabd Roop - Sanskrit Suhrad Shabd सुह्रद् शब्द (दोस्त , friend) :  दकारांत स्त्रीलिंग शब्द  , इ...